B 325-28 Gaṇitaprabhākara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/28
Title: Gaṇitaprabhākara
Dimensions: 21.5 x 9 cm x 191 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/633
Remarks:


Reel No. B 325-28 Inventory No. 22243

Title Gaṇitaprabhākara

Subject Jyotiṣa

Language Sanskrit

Text Features a collection of jyautiṣa– nīti, sāhitya and notes,

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 37.0 x 13.0 cm

Folios 32+10=42

Lines per Folio 8–17

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/633

Manuscript Features

Text seems a collection in which available janmakuṇḍalī, nīti, praśnādhyāya .,

ahicakra sarpacakra, saptanāḍīcakra

śrīsaṃvat 1702 śakaḥ 1567 kārttikaśuklapakṣa 11 ghaṭī 5/57 paraṃdvādaśyāṃ janmatithau bhaume hastanakṣatra ghaṭī 41/34 prītiyoga 37/5 kaulavakaraṇe sūryodayādgataghaṭī 33/27 samaye śrī śrī5 jānīnarahigahejājjñika jīvān tasya janma raviḥ 7/4/9/11 janma gujarāte … [ with ..janmakuṇḍalī] exp.78b

Excerpts

Beginning

|| oṃ namo sidhivināyakāya (!) namaḥ ||

tasmai namaḥ sakalalokanamaskṛtāya

sarggasthitipralayahetava īśvarāya

vedāṃtavedyavapuṣekhilalokatatva (!)

pradyotanākṛtikṛte divaseśvarāya (!) || 1  ||

raseṣuṣaṭvedasamebdabṛṃde 46‥‥[56]

kaler gate sāhījalāladīnaḥ ||

dhareśvarobhūd adhikapratāpo

dineśabhaktyāptasamastakāmaḥ || 2 || (exp.3b1–4)

End

rājā punaḥ sasmeraṃ ||

bho suvarṇā(8)smat sabhāyāṃ abhimānam apahāya militvaiva sthīyatām || yataḥ sarve pi garbham apāhāya savairama (exp. 135b:7–8)

Colophon

Microfilm Details

Reel No. B 325/28

Date of Filming 20-07-1972

Exposures 190 ?

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 09-08-2005

Bibliography